- इल _ila
- इल a. [इल्-क] Sleepy.-ला 1 The earth; पुष्टिकाम इलां यजेत् Bhāg.2.3.5.-2 A cow; Bhāg.3.18.19.-3 Speech; Bhāg.1.13.64. &c. see इडा.-Comp. -गोलः, -लम् the earth, the globe.-तलम् 1 the fourth place in the circle of the zodiac.-2 the surface of the earth.-धरः a mountain; गगनार्णवमन्तरा सुमेरोः कुलजानां गरुडैरिलाधराणाम् Śi.2.54.-वृत्तम् one of the nine Varṣas or divisions of the known world; पश्चान्माल्यवतः प्राच्यां गन्धमादनशैलतः । इलावृतं नीलगिरेर्याम्यतो निषधादुदक् ॥
Sanskrit-English dictionary. 2013.